Declension table of samprajvalita

Deva

MasculineSingularDualPlural
Nominativesamprajvalitaḥ samprajvalitau samprajvalitāḥ
Vocativesamprajvalita samprajvalitau samprajvalitāḥ
Accusativesamprajvalitam samprajvalitau samprajvalitān
Instrumentalsamprajvalitena samprajvalitābhyām samprajvalitaiḥ
Dativesamprajvalitāya samprajvalitābhyām samprajvalitebhyaḥ
Ablativesamprajvalitāt samprajvalitābhyām samprajvalitebhyaḥ
Genitivesamprajvalitasya samprajvalitayoḥ samprajvalitānām
Locativesamprajvalite samprajvalitayoḥ samprajvaliteṣu

Compound samprajvalita -

Adverb -samprajvalitam -samprajvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria