Declension table of ?samprajātā

Deva

FeminineSingularDualPlural
Nominativesamprajātā samprajāte samprajātāḥ
Vocativesamprajāte samprajāte samprajātāḥ
Accusativesamprajātām samprajāte samprajātāḥ
Instrumentalsamprajātayā samprajātābhyām samprajātābhiḥ
Dativesamprajātāyai samprajātābhyām samprajātābhyaḥ
Ablativesamprajātāyāḥ samprajātābhyām samprajātābhyaḥ
Genitivesamprajātāyāḥ samprajātayoḥ samprajātānām
Locativesamprajātāyām samprajātayoḥ samprajātāsu

Adverb -samprajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria