Declension table of ?samprajāta

Deva

NeuterSingularDualPlural
Nominativesamprajātam samprajāte samprajātāni
Vocativesamprajāta samprajāte samprajātāni
Accusativesamprajātam samprajāte samprajātāni
Instrumentalsamprajātena samprajātābhyām samprajātaiḥ
Dativesamprajātāya samprajātābhyām samprajātebhyaḥ
Ablativesamprajātāt samprajātābhyām samprajātebhyaḥ
Genitivesamprajātasya samprajātayoḥ samprajātānām
Locativesamprajāte samprajātayoḥ samprajāteṣu

Compound samprajāta -

Adverb -samprajātam -samprajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria