Declension table of ?samprajāta

Deva

MasculineSingularDualPlural
Nominativesamprajātaḥ samprajātau samprajātāḥ
Vocativesamprajāta samprajātau samprajātāḥ
Accusativesamprajātam samprajātau samprajātān
Instrumentalsamprajātena samprajātābhyām samprajātaiḥ samprajātebhiḥ
Dativesamprajātāya samprajātābhyām samprajātebhyaḥ
Ablativesamprajātāt samprajātābhyām samprajātebhyaḥ
Genitivesamprajātasya samprajātayoḥ samprajātānām
Locativesamprajāte samprajātayoḥ samprajāteṣu

Compound samprajāta -

Adverb -samprajātam -samprajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria