Declension table of sampraiṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampraiṣaḥ | sampraiṣau | sampraiṣāḥ |
Vocative | sampraiṣa | sampraiṣau | sampraiṣāḥ |
Accusative | sampraiṣam | sampraiṣau | sampraiṣān |
Instrumental | sampraiṣeṇa | sampraiṣābhyām | sampraiṣaiḥ |
Dative | sampraiṣāya | sampraiṣābhyām | sampraiṣebhyaḥ |
Ablative | sampraiṣāt | sampraiṣābhyām | sampraiṣebhyaḥ |
Genitive | sampraiṣasya | sampraiṣayoḥ | sampraiṣāṇām |
Locative | sampraiṣe | sampraiṣayoḥ | sampraiṣeṣu |