Declension table of ?sampraiṣa

Deva

MasculineSingularDualPlural
Nominativesampraiṣaḥ sampraiṣau sampraiṣāḥ
Vocativesampraiṣa sampraiṣau sampraiṣāḥ
Accusativesampraiṣam sampraiṣau sampraiṣān
Instrumentalsampraiṣeṇa sampraiṣābhyām sampraiṣaiḥ sampraiṣebhiḥ
Dativesampraiṣāya sampraiṣābhyām sampraiṣebhyaḥ
Ablativesampraiṣāt sampraiṣābhyām sampraiṣebhyaḥ
Genitivesampraiṣasya sampraiṣayoḥ sampraiṣāṇām
Locativesampraiṣe sampraiṣayoḥ sampraiṣeṣu

Compound sampraiṣa -

Adverb -sampraiṣam -sampraiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria