Declension table of samprahitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprahitam | samprahite | samprahitāni |
Vocative | samprahita | samprahite | samprahitāni |
Accusative | samprahitam | samprahite | samprahitāni |
Instrumental | samprahitena | samprahitābhyām | samprahitaiḥ |
Dative | samprahitāya | samprahitābhyām | samprahitebhyaḥ |
Ablative | samprahitāt | samprahitābhyām | samprahitebhyaḥ |
Genitive | samprahitasya | samprahitayoḥ | samprahitānām |
Locative | samprahite | samprahitayoḥ | samprahiteṣu |