Declension table of samprahita

Deva

MasculineSingularDualPlural
Nominativesamprahitaḥ samprahitau samprahitāḥ
Vocativesamprahita samprahitau samprahitāḥ
Accusativesamprahitam samprahitau samprahitān
Instrumentalsamprahitena samprahitābhyām samprahitaiḥ
Dativesamprahitāya samprahitābhyām samprahitebhyaḥ
Ablativesamprahitāt samprahitābhyām samprahitebhyaḥ
Genitivesamprahitasya samprahitayoḥ samprahitānām
Locativesamprahite samprahitayoḥ samprahiteṣu

Compound samprahita -

Adverb -samprahitam -samprahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria