Declension table of ?sampraharṣitā

Deva

FeminineSingularDualPlural
Nominativesampraharṣitā sampraharṣite sampraharṣitāḥ
Vocativesampraharṣite sampraharṣite sampraharṣitāḥ
Accusativesampraharṣitām sampraharṣite sampraharṣitāḥ
Instrumentalsampraharṣitayā sampraharṣitābhyām sampraharṣitābhiḥ
Dativesampraharṣitāyai sampraharṣitābhyām sampraharṣitābhyaḥ
Ablativesampraharṣitāyāḥ sampraharṣitābhyām sampraharṣitābhyaḥ
Genitivesampraharṣitāyāḥ sampraharṣitayoḥ sampraharṣitānām
Locativesampraharṣitāyām sampraharṣitayoḥ sampraharṣitāsu

Adverb -sampraharṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria