Declension table of ?sampraharṣita

Deva

MasculineSingularDualPlural
Nominativesampraharṣitaḥ sampraharṣitau sampraharṣitāḥ
Vocativesampraharṣita sampraharṣitau sampraharṣitāḥ
Accusativesampraharṣitam sampraharṣitau sampraharṣitān
Instrumentalsampraharṣitena sampraharṣitābhyām sampraharṣitaiḥ sampraharṣitebhiḥ
Dativesampraharṣitāya sampraharṣitābhyām sampraharṣitebhyaḥ
Ablativesampraharṣitāt sampraharṣitābhyām sampraharṣitebhyaḥ
Genitivesampraharṣitasya sampraharṣitayoḥ sampraharṣitānām
Locativesampraharṣite sampraharṣitayoḥ sampraharṣiteṣu

Compound sampraharṣita -

Adverb -sampraharṣitam -sampraharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria