Declension table of ?sampraharṣaṇā

Deva

FeminineSingularDualPlural
Nominativesampraharṣaṇā sampraharṣaṇe sampraharṣaṇāḥ
Vocativesampraharṣaṇe sampraharṣaṇe sampraharṣaṇāḥ
Accusativesampraharṣaṇām sampraharṣaṇe sampraharṣaṇāḥ
Instrumentalsampraharṣaṇayā sampraharṣaṇābhyām sampraharṣaṇābhiḥ
Dativesampraharṣaṇāyai sampraharṣaṇābhyām sampraharṣaṇābhyaḥ
Ablativesampraharṣaṇāyāḥ sampraharṣaṇābhyām sampraharṣaṇābhyaḥ
Genitivesampraharṣaṇāyāḥ sampraharṣaṇayoḥ sampraharṣaṇānām
Locativesampraharṣaṇāyām sampraharṣaṇayoḥ sampraharṣaṇāsu

Adverb -sampraharṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria