Declension table of sampraharṣaṇa

Deva

NeuterSingularDualPlural
Nominativesampraharṣaṇam sampraharṣaṇe sampraharṣaṇāni
Vocativesampraharṣaṇa sampraharṣaṇe sampraharṣaṇāni
Accusativesampraharṣaṇam sampraharṣaṇe sampraharṣaṇāni
Instrumentalsampraharṣaṇena sampraharṣaṇābhyām sampraharṣaṇaiḥ
Dativesampraharṣaṇāya sampraharṣaṇābhyām sampraharṣaṇebhyaḥ
Ablativesampraharṣaṇāt sampraharṣaṇābhyām sampraharṣaṇebhyaḥ
Genitivesampraharṣaṇasya sampraharṣaṇayoḥ sampraharṣaṇānām
Locativesampraharṣaṇe sampraharṣaṇayoḥ sampraharṣaṇeṣu

Compound sampraharṣaṇa -

Adverb -sampraharṣaṇam -sampraharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria