Declension table of sampraharṣa

Deva

MasculineSingularDualPlural
Nominativesampraharṣaḥ sampraharṣau sampraharṣāḥ
Vocativesampraharṣa sampraharṣau sampraharṣāḥ
Accusativesampraharṣam sampraharṣau sampraharṣān
Instrumentalsampraharṣeṇa sampraharṣābhyām sampraharṣaiḥ sampraharṣebhiḥ
Dativesampraharṣāya sampraharṣābhyām sampraharṣebhyaḥ
Ablativesampraharṣāt sampraharṣābhyām sampraharṣebhyaḥ
Genitivesampraharṣasya sampraharṣayoḥ sampraharṣāṇām
Locativesampraharṣe sampraharṣayoḥ sampraharṣeṣu

Compound sampraharṣa -

Adverb -sampraharṣam -sampraharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria