Declension table of ?samprahāsa

Deva

MasculineSingularDualPlural
Nominativesamprahāsaḥ samprahāsau samprahāsāḥ
Vocativesamprahāsa samprahāsau samprahāsāḥ
Accusativesamprahāsam samprahāsau samprahāsān
Instrumentalsamprahāsena samprahāsābhyām samprahāsaiḥ samprahāsebhiḥ
Dativesamprahāsāya samprahāsābhyām samprahāsebhyaḥ
Ablativesamprahāsāt samprahāsābhyām samprahāsebhyaḥ
Genitivesamprahāsasya samprahāsayoḥ samprahāsānām
Locativesamprahāse samprahāsayoḥ samprahāseṣu

Compound samprahāsa -

Adverb -samprahāsam -samprahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria