Declension table of ?samprahārin

Deva

NeuterSingularDualPlural
Nominativesamprahāri samprahāriṇī samprahārīṇi
Vocativesamprahārin samprahāri samprahāriṇī samprahārīṇi
Accusativesamprahāri samprahāriṇī samprahārīṇi
Instrumentalsamprahāriṇā samprahāribhyām samprahāribhiḥ
Dativesamprahāriṇe samprahāribhyām samprahāribhyaḥ
Ablativesamprahāriṇaḥ samprahāribhyām samprahāribhyaḥ
Genitivesamprahāriṇaḥ samprahāriṇoḥ samprahāriṇām
Locativesamprahāriṇi samprahāriṇoḥ samprahāriṣu

Compound samprahāri -

Adverb -samprahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria