Declension table of samprahṛṣṭatanūruhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprahṛṣṭatanūruhā | samprahṛṣṭatanūruhe | samprahṛṣṭatanūruhāḥ |
Vocative | samprahṛṣṭatanūruhe | samprahṛṣṭatanūruhe | samprahṛṣṭatanūruhāḥ |
Accusative | samprahṛṣṭatanūruhām | samprahṛṣṭatanūruhe | samprahṛṣṭatanūruhāḥ |
Instrumental | samprahṛṣṭatanūruhayā | samprahṛṣṭatanūruhābhyām | samprahṛṣṭatanūruhābhiḥ |
Dative | samprahṛṣṭatanūruhāyai | samprahṛṣṭatanūruhābhyām | samprahṛṣṭatanūruhābhyaḥ |
Ablative | samprahṛṣṭatanūruhāyāḥ | samprahṛṣṭatanūruhābhyām | samprahṛṣṭatanūruhābhyaḥ |
Genitive | samprahṛṣṭatanūruhāyāḥ | samprahṛṣṭatanūruhayoḥ | samprahṛṣṭatanūruhāṇām |
Locative | samprahṛṣṭatanūruhāyām | samprahṛṣṭatanūruhayoḥ | samprahṛṣṭatanūruhāsu |