Declension table of ?samprahṛṣṭatanūruha

Deva

MasculineSingularDualPlural
Nominativesamprahṛṣṭatanūruhaḥ samprahṛṣṭatanūruhau samprahṛṣṭatanūruhāḥ
Vocativesamprahṛṣṭatanūruha samprahṛṣṭatanūruhau samprahṛṣṭatanūruhāḥ
Accusativesamprahṛṣṭatanūruham samprahṛṣṭatanūruhau samprahṛṣṭatanūruhān
Instrumentalsamprahṛṣṭatanūruheṇa samprahṛṣṭatanūruhābhyām samprahṛṣṭatanūruhaiḥ samprahṛṣṭatanūruhebhiḥ
Dativesamprahṛṣṭatanūruhāya samprahṛṣṭatanūruhābhyām samprahṛṣṭatanūruhebhyaḥ
Ablativesamprahṛṣṭatanūruhāt samprahṛṣṭatanūruhābhyām samprahṛṣṭatanūruhebhyaḥ
Genitivesamprahṛṣṭatanūruhasya samprahṛṣṭatanūruhayoḥ samprahṛṣṭatanūruhāṇām
Locativesamprahṛṣṭatanūruhe samprahṛṣṭatanūruhayoḥ samprahṛṣṭatanūruheṣu

Compound samprahṛṣṭatanūruha -

Adverb -samprahṛṣṭatanūruham -samprahṛṣṭatanūruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria