Declension table of ?samprahṛṣṭamukhā

Deva

FeminineSingularDualPlural
Nominativesamprahṛṣṭamukhā samprahṛṣṭamukhe samprahṛṣṭamukhāḥ
Vocativesamprahṛṣṭamukhe samprahṛṣṭamukhe samprahṛṣṭamukhāḥ
Accusativesamprahṛṣṭamukhām samprahṛṣṭamukhe samprahṛṣṭamukhāḥ
Instrumentalsamprahṛṣṭamukhayā samprahṛṣṭamukhābhyām samprahṛṣṭamukhābhiḥ
Dativesamprahṛṣṭamukhāyai samprahṛṣṭamukhābhyām samprahṛṣṭamukhābhyaḥ
Ablativesamprahṛṣṭamukhāyāḥ samprahṛṣṭamukhābhyām samprahṛṣṭamukhābhyaḥ
Genitivesamprahṛṣṭamukhāyāḥ samprahṛṣṭamukhayoḥ samprahṛṣṭamukhānām
Locativesamprahṛṣṭamukhāyām samprahṛṣṭamukhayoḥ samprahṛṣṭamukhāsu

Adverb -samprahṛṣṭamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria