Declension table of ?samprahṛṣṭamukha

Deva

NeuterSingularDualPlural
Nominativesamprahṛṣṭamukham samprahṛṣṭamukhe samprahṛṣṭamukhāni
Vocativesamprahṛṣṭamukha samprahṛṣṭamukhe samprahṛṣṭamukhāni
Accusativesamprahṛṣṭamukham samprahṛṣṭamukhe samprahṛṣṭamukhāni
Instrumentalsamprahṛṣṭamukhena samprahṛṣṭamukhābhyām samprahṛṣṭamukhaiḥ
Dativesamprahṛṣṭamukhāya samprahṛṣṭamukhābhyām samprahṛṣṭamukhebhyaḥ
Ablativesamprahṛṣṭamukhāt samprahṛṣṭamukhābhyām samprahṛṣṭamukhebhyaḥ
Genitivesamprahṛṣṭamukhasya samprahṛṣṭamukhayoḥ samprahṛṣṭamukhānām
Locativesamprahṛṣṭamukhe samprahṛṣṭamukhayoḥ samprahṛṣṭamukheṣu

Compound samprahṛṣṭamukha -

Adverb -samprahṛṣṭamukham -samprahṛṣṭamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria