Declension table of ?samprahṛṣṭamanasā

Deva

FeminineSingularDualPlural
Nominativesamprahṛṣṭamanasā samprahṛṣṭamanase samprahṛṣṭamanasāḥ
Vocativesamprahṛṣṭamanase samprahṛṣṭamanase samprahṛṣṭamanasāḥ
Accusativesamprahṛṣṭamanasām samprahṛṣṭamanase samprahṛṣṭamanasāḥ
Instrumentalsamprahṛṣṭamanasayā samprahṛṣṭamanasābhyām samprahṛṣṭamanasābhiḥ
Dativesamprahṛṣṭamanasāyai samprahṛṣṭamanasābhyām samprahṛṣṭamanasābhyaḥ
Ablativesamprahṛṣṭamanasāyāḥ samprahṛṣṭamanasābhyām samprahṛṣṭamanasābhyaḥ
Genitivesamprahṛṣṭamanasāyāḥ samprahṛṣṭamanasayoḥ samprahṛṣṭamanasānām
Locativesamprahṛṣṭamanasāyām samprahṛṣṭamanasayoḥ samprahṛṣṭamanasāsu

Adverb -samprahṛṣṭamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria