Declension table of ?samprahṛṣṭamanas

Deva

NeuterSingularDualPlural
Nominativesamprahṛṣṭamanaḥ samprahṛṣṭamanasī samprahṛṣṭamanāṃsi
Vocativesamprahṛṣṭamanaḥ samprahṛṣṭamanasī samprahṛṣṭamanāṃsi
Accusativesamprahṛṣṭamanaḥ samprahṛṣṭamanasī samprahṛṣṭamanāṃsi
Instrumentalsamprahṛṣṭamanasā samprahṛṣṭamanobhyām samprahṛṣṭamanobhiḥ
Dativesamprahṛṣṭamanase samprahṛṣṭamanobhyām samprahṛṣṭamanobhyaḥ
Ablativesamprahṛṣṭamanasaḥ samprahṛṣṭamanobhyām samprahṛṣṭamanobhyaḥ
Genitivesamprahṛṣṭamanasaḥ samprahṛṣṭamanasoḥ samprahṛṣṭamanasām
Locativesamprahṛṣṭamanasi samprahṛṣṭamanasoḥ samprahṛṣṭamanaḥsu

Compound samprahṛṣṭamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria