Declension table of samprahṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesamprahṛṣṭam samprahṛṣṭe samprahṛṣṭāni
Vocativesamprahṛṣṭa samprahṛṣṭe samprahṛṣṭāni
Accusativesamprahṛṣṭam samprahṛṣṭe samprahṛṣṭāni
Instrumentalsamprahṛṣṭena samprahṛṣṭābhyām samprahṛṣṭaiḥ
Dativesamprahṛṣṭāya samprahṛṣṭābhyām samprahṛṣṭebhyaḥ
Ablativesamprahṛṣṭāt samprahṛṣṭābhyām samprahṛṣṭebhyaḥ
Genitivesamprahṛṣṭasya samprahṛṣṭayoḥ samprahṛṣṭānām
Locativesamprahṛṣṭe samprahṛṣṭayoḥ samprahṛṣṭeṣu

Compound samprahṛṣṭa -

Adverb -samprahṛṣṭam -samprahṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria