Declension table of ?sampragarjita

Deva

NeuterSingularDualPlural
Nominativesampragarjitam sampragarjite sampragarjitāni
Vocativesampragarjita sampragarjite sampragarjitāni
Accusativesampragarjitam sampragarjite sampragarjitāni
Instrumentalsampragarjitena sampragarjitābhyām sampragarjitaiḥ
Dativesampragarjitāya sampragarjitābhyām sampragarjitebhyaḥ
Ablativesampragarjitāt sampragarjitābhyām sampragarjitebhyaḥ
Genitivesampragarjitasya sampragarjitayoḥ sampragarjitānām
Locativesampragarjite sampragarjitayoḥ sampragarjiteṣu

Compound sampragarjita -

Adverb -sampragarjitam -sampragarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria