Declension table of ?sampraduṣṭā

Deva

FeminineSingularDualPlural
Nominativesampraduṣṭā sampraduṣṭe sampraduṣṭāḥ
Vocativesampraduṣṭe sampraduṣṭe sampraduṣṭāḥ
Accusativesampraduṣṭām sampraduṣṭe sampraduṣṭāḥ
Instrumentalsampraduṣṭayā sampraduṣṭābhyām sampraduṣṭābhiḥ
Dativesampraduṣṭāyai sampraduṣṭābhyām sampraduṣṭābhyaḥ
Ablativesampraduṣṭāyāḥ sampraduṣṭābhyām sampraduṣṭābhyaḥ
Genitivesampraduṣṭāyāḥ sampraduṣṭayoḥ sampraduṣṭānām
Locativesampraduṣṭāyām sampraduṣṭayoḥ sampraduṣṭāsu

Adverb -sampraduṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria