Declension table of ?sampraduṣṭa

Deva

MasculineSingularDualPlural
Nominativesampraduṣṭaḥ sampraduṣṭau sampraduṣṭāḥ
Vocativesampraduṣṭa sampraduṣṭau sampraduṣṭāḥ
Accusativesampraduṣṭam sampraduṣṭau sampraduṣṭān
Instrumentalsampraduṣṭena sampraduṣṭābhyām sampraduṣṭaiḥ sampraduṣṭebhiḥ
Dativesampraduṣṭāya sampraduṣṭābhyām sampraduṣṭebhyaḥ
Ablativesampraduṣṭāt sampraduṣṭābhyām sampraduṣṭebhyaḥ
Genitivesampraduṣṭasya sampraduṣṭayoḥ sampraduṣṭānām
Locativesampraduṣṭe sampraduṣṭayoḥ sampraduṣṭeṣu

Compound sampraduṣṭa -

Adverb -sampraduṣṭam -sampraduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria