Declension table of ?sampradruta

Deva

NeuterSingularDualPlural
Nominativesampradrutam sampradrute sampradrutāni
Vocativesampradruta sampradrute sampradrutāni
Accusativesampradrutam sampradrute sampradrutāni
Instrumentalsampradrutena sampradrutābhyām sampradrutaiḥ
Dativesampradrutāya sampradrutābhyām sampradrutebhyaḥ
Ablativesampradrutāt sampradrutābhyām sampradrutebhyaḥ
Genitivesampradrutasya sampradrutayoḥ sampradrutānām
Locativesampradrute sampradrutayoḥ sampradruteṣu

Compound sampradruta -

Adverb -sampradrutam -sampradrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria