Declension table of ?sampradruta

Deva

MasculineSingularDualPlural
Nominativesampradrutaḥ sampradrutau sampradrutāḥ
Vocativesampradruta sampradrutau sampradrutāḥ
Accusativesampradrutam sampradrutau sampradrutān
Instrumentalsampradrutena sampradrutābhyām sampradrutaiḥ sampradrutebhiḥ
Dativesampradrutāya sampradrutābhyām sampradrutebhyaḥ
Ablativesampradrutāt sampradrutābhyām sampradrutebhyaḥ
Genitivesampradrutasya sampradrutayoḥ sampradrutānām
Locativesampradrute sampradrutayoḥ sampradruteṣu

Compound sampradruta -

Adverb -sampradrutam -sampradrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria