Declension table of ?sampradhārya

Deva

NeuterSingularDualPlural
Nominativesampradhāryam sampradhārye sampradhāryāṇi
Vocativesampradhārya sampradhārye sampradhāryāṇi
Accusativesampradhāryam sampradhārye sampradhāryāṇi
Instrumentalsampradhāryeṇa sampradhāryābhyām sampradhāryaiḥ
Dativesampradhāryāya sampradhāryābhyām sampradhāryebhyaḥ
Ablativesampradhāryāt sampradhāryābhyām sampradhāryebhyaḥ
Genitivesampradhāryasya sampradhāryayoḥ sampradhāryāṇām
Locativesampradhārye sampradhāryayoḥ sampradhāryeṣu

Compound sampradhārya -

Adverb -sampradhāryam -sampradhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria