Declension table of ?sampradhāritā

Deva

FeminineSingularDualPlural
Nominativesampradhāritā sampradhārite sampradhāritāḥ
Vocativesampradhārite sampradhārite sampradhāritāḥ
Accusativesampradhāritām sampradhārite sampradhāritāḥ
Instrumentalsampradhāritayā sampradhāritābhyām sampradhāritābhiḥ
Dativesampradhāritāyai sampradhāritābhyām sampradhāritābhyaḥ
Ablativesampradhāritāyāḥ sampradhāritābhyām sampradhāritābhyaḥ
Genitivesampradhāritāyāḥ sampradhāritayoḥ sampradhāritānām
Locativesampradhāritāyām sampradhāritayoḥ sampradhāritāsu

Adverb -sampradhāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria