Declension table of sampradhāritaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampradhāritam | sampradhārite | sampradhāritāni |
Vocative | sampradhārita | sampradhārite | sampradhāritāni |
Accusative | sampradhāritam | sampradhārite | sampradhāritāni |
Instrumental | sampradhāritena | sampradhāritābhyām | sampradhāritaiḥ |
Dative | sampradhāritāya | sampradhāritābhyām | sampradhāritebhyaḥ |
Ablative | sampradhāritāt | sampradhāritābhyām | sampradhāritebhyaḥ |
Genitive | sampradhāritasya | sampradhāritayoḥ | sampradhāritānām |
Locative | sampradhārite | sampradhāritayoḥ | sampradhāriteṣu |