Declension table of ?sampradhārita

Deva

MasculineSingularDualPlural
Nominativesampradhāritaḥ sampradhāritau sampradhāritāḥ
Vocativesampradhārita sampradhāritau sampradhāritāḥ
Accusativesampradhāritam sampradhāritau sampradhāritān
Instrumentalsampradhāritena sampradhāritābhyām sampradhāritaiḥ sampradhāritebhiḥ
Dativesampradhāritāya sampradhāritābhyām sampradhāritebhyaḥ
Ablativesampradhāritāt sampradhāritābhyām sampradhāritebhyaḥ
Genitivesampradhāritasya sampradhāritayoḥ sampradhāritānām
Locativesampradhārite sampradhāritayoḥ sampradhāriteṣu

Compound sampradhārita -

Adverb -sampradhāritam -sampradhāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria