Declension table of sampradhāraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampradhāraṇam | sampradhāraṇe | sampradhāraṇāni |
Vocative | sampradhāraṇa | sampradhāraṇe | sampradhāraṇāni |
Accusative | sampradhāraṇam | sampradhāraṇe | sampradhāraṇāni |
Instrumental | sampradhāraṇena | sampradhāraṇābhyām | sampradhāraṇaiḥ |
Dative | sampradhāraṇāya | sampradhāraṇābhyām | sampradhāraṇebhyaḥ |
Ablative | sampradhāraṇāt | sampradhāraṇābhyām | sampradhāraṇebhyaḥ |
Genitive | sampradhāraṇasya | sampradhāraṇayoḥ | sampradhāraṇānām |
Locative | sampradhāraṇe | sampradhāraṇayoḥ | sampradhāraṇeṣu |