Declension table of ?sampradhāna

Deva

NeuterSingularDualPlural
Nominativesampradhānam sampradhāne sampradhānāni
Vocativesampradhāna sampradhāne sampradhānāni
Accusativesampradhānam sampradhāne sampradhānāni
Instrumentalsampradhānena sampradhānābhyām sampradhānaiḥ
Dativesampradhānāya sampradhānābhyām sampradhānebhyaḥ
Ablativesampradhānāt sampradhānābhyām sampradhānebhyaḥ
Genitivesampradhānasya sampradhānayoḥ sampradhānānām
Locativesampradhāne sampradhānayoḥ sampradhāneṣu

Compound sampradhāna -

Adverb -sampradhānam -sampradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria