Declension table of ?sampradatta

Deva

NeuterSingularDualPlural
Nominativesampradattam sampradatte sampradattāni
Vocativesampradatta sampradatte sampradattāni
Accusativesampradattam sampradatte sampradattāni
Instrumentalsampradattena sampradattābhyām sampradattaiḥ
Dativesampradattāya sampradattābhyām sampradattebhyaḥ
Ablativesampradattāt sampradattābhyām sampradattebhyaḥ
Genitivesampradattasya sampradattayoḥ sampradattānām
Locativesampradatte sampradattayoḥ sampradatteṣu

Compound sampradatta -

Adverb -sampradattam -sampradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria