Declension table of ?sampradatta

Deva

MasculineSingularDualPlural
Nominativesampradattaḥ sampradattau sampradattāḥ
Vocativesampradatta sampradattau sampradattāḥ
Accusativesampradattam sampradattau sampradattān
Instrumentalsampradattena sampradattābhyām sampradattaiḥ sampradattebhiḥ
Dativesampradattāya sampradattābhyām sampradattebhyaḥ
Ablativesampradattāt sampradattābhyām sampradattebhyaḥ
Genitivesampradattasya sampradattayoḥ sampradattānām
Locativesampradatte sampradattayoḥ sampradatteṣu

Compound sampradatta -

Adverb -sampradattam -sampradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria