Declension table of ?sampradarśitā

Deva

FeminineSingularDualPlural
Nominativesampradarśitā sampradarśite sampradarśitāḥ
Vocativesampradarśite sampradarśite sampradarśitāḥ
Accusativesampradarśitām sampradarśite sampradarśitāḥ
Instrumentalsampradarśitayā sampradarśitābhyām sampradarśitābhiḥ
Dativesampradarśitāyai sampradarśitābhyām sampradarśitābhyaḥ
Ablativesampradarśitāyāḥ sampradarśitābhyām sampradarśitābhyaḥ
Genitivesampradarśitāyāḥ sampradarśitayoḥ sampradarśitānām
Locativesampradarśitāyām sampradarśitayoḥ sampradarśitāsu

Adverb -sampradarśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria