Declension table of ?sampradarśita

Deva

NeuterSingularDualPlural
Nominativesampradarśitam sampradarśite sampradarśitāni
Vocativesampradarśita sampradarśite sampradarśitāni
Accusativesampradarśitam sampradarśite sampradarśitāni
Instrumentalsampradarśitena sampradarśitābhyām sampradarśitaiḥ
Dativesampradarśitāya sampradarśitābhyām sampradarśitebhyaḥ
Ablativesampradarśitāt sampradarśitābhyām sampradarśitebhyaḥ
Genitivesampradarśitasya sampradarśitayoḥ sampradarśitānām
Locativesampradarśite sampradarśitayoḥ sampradarśiteṣu

Compound sampradarśita -

Adverb -sampradarśitam -sampradarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria