Declension table of sampradarśita

Deva

MasculineSingularDualPlural
Nominativesampradarśitaḥ sampradarśitau sampradarśitāḥ
Vocativesampradarśita sampradarśitau sampradarśitāḥ
Accusativesampradarśitam sampradarśitau sampradarśitān
Instrumentalsampradarśitena sampradarśitābhyām sampradarśitaiḥ
Dativesampradarśitāya sampradarśitābhyām sampradarśitebhyaḥ
Ablativesampradarśitāt sampradarśitābhyām sampradarśitebhyaḥ
Genitivesampradarśitasya sampradarśitayoḥ sampradarśitānām
Locativesampradarśite sampradarśitayoḥ sampradarśiteṣu

Compound sampradarśita -

Adverb -sampradarśitam -sampradarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria