Declension table of ?sampradāyinī

Deva

FeminineSingularDualPlural
Nominativesampradāyinī sampradāyinyau sampradāyinyaḥ
Vocativesampradāyini sampradāyinyau sampradāyinyaḥ
Accusativesampradāyinīm sampradāyinyau sampradāyinīḥ
Instrumentalsampradāyinyā sampradāyinībhyām sampradāyinībhiḥ
Dativesampradāyinyai sampradāyinībhyām sampradāyinībhyaḥ
Ablativesampradāyinyāḥ sampradāyinībhyām sampradāyinībhyaḥ
Genitivesampradāyinyāḥ sampradāyinyoḥ sampradāyinīnām
Locativesampradāyinyām sampradāyinyoḥ sampradāyinīṣu

Compound sampradāyini - sampradāyinī -

Adverb -sampradāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria