Declension table of sampradāyapradīpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampradāyapradīpaḥ | sampradāyapradīpau | sampradāyapradīpāḥ |
Vocative | sampradāyapradīpa | sampradāyapradīpau | sampradāyapradīpāḥ |
Accusative | sampradāyapradīpam | sampradāyapradīpau | sampradāyapradīpān |
Instrumental | sampradāyapradīpena | sampradāyapradīpābhyām | sampradāyapradīpaiḥ |
Dative | sampradāyapradīpāya | sampradāyapradīpābhyām | sampradāyapradīpebhyaḥ |
Ablative | sampradāyapradīpāt | sampradāyapradīpābhyām | sampradāyapradīpebhyaḥ |
Genitive | sampradāyapradīpasya | sampradāyapradīpayoḥ | sampradāyapradīpānām |
Locative | sampradāyapradīpe | sampradāyapradīpayoḥ | sampradāyapradīpeṣu |