Declension table of ?sampradāyapradīpa

Deva

MasculineSingularDualPlural
Nominativesampradāyapradīpaḥ sampradāyapradīpau sampradāyapradīpāḥ
Vocativesampradāyapradīpa sampradāyapradīpau sampradāyapradīpāḥ
Accusativesampradāyapradīpam sampradāyapradīpau sampradāyapradīpān
Instrumentalsampradāyapradīpena sampradāyapradīpābhyām sampradāyapradīpaiḥ sampradāyapradīpebhiḥ
Dativesampradāyapradīpāya sampradāyapradīpābhyām sampradāyapradīpebhyaḥ
Ablativesampradāyapradīpāt sampradāyapradīpābhyām sampradāyapradīpebhyaḥ
Genitivesampradāyapradīpasya sampradāyapradīpayoḥ sampradāyapradīpānām
Locativesampradāyapradīpe sampradāyapradīpayoḥ sampradāyapradīpeṣu

Compound sampradāyapradīpa -

Adverb -sampradāyapradīpam -sampradāyapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria