Declension table of sampradāyaprāptāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampradāyaprāptā | sampradāyaprāpte | sampradāyaprāptāḥ |
Vocative | sampradāyaprāpte | sampradāyaprāpte | sampradāyaprāptāḥ |
Accusative | sampradāyaprāptām | sampradāyaprāpte | sampradāyaprāptāḥ |
Instrumental | sampradāyaprāptayā | sampradāyaprāptābhyām | sampradāyaprāptābhiḥ |
Dative | sampradāyaprāptāyai | sampradāyaprāptābhyām | sampradāyaprāptābhyaḥ |
Ablative | sampradāyaprāptāyāḥ | sampradāyaprāptābhyām | sampradāyaprāptābhyaḥ |
Genitive | sampradāyaprāptāyāḥ | sampradāyaprāptayoḥ | sampradāyaprāptānām |
Locative | sampradāyaprāptāyām | sampradāyaprāptayoḥ | sampradāyaprāptāsu |