Declension table of sampradāyaprāptaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampradāyaprāptam | sampradāyaprāpte | sampradāyaprāptāni |
Vocative | sampradāyaprāpta | sampradāyaprāpte | sampradāyaprāptāni |
Accusative | sampradāyaprāptam | sampradāyaprāpte | sampradāyaprāptāni |
Instrumental | sampradāyaprāptena | sampradāyaprāptābhyām | sampradāyaprāptaiḥ |
Dative | sampradāyaprāptāya | sampradāyaprāptābhyām | sampradāyaprāptebhyaḥ |
Ablative | sampradāyaprāptāt | sampradāyaprāptābhyām | sampradāyaprāptebhyaḥ |
Genitive | sampradāyaprāptasya | sampradāyaprāptayoḥ | sampradāyaprāptānām |
Locative | sampradāyaprāpte | sampradāyaprāptayoḥ | sampradāyaprāpteṣu |