Declension table of ?sampradāyaprāpta

Deva

NeuterSingularDualPlural
Nominativesampradāyaprāptam sampradāyaprāpte sampradāyaprāptāni
Vocativesampradāyaprāpta sampradāyaprāpte sampradāyaprāptāni
Accusativesampradāyaprāptam sampradāyaprāpte sampradāyaprāptāni
Instrumentalsampradāyaprāptena sampradāyaprāptābhyām sampradāyaprāptaiḥ
Dativesampradāyaprāptāya sampradāyaprāptābhyām sampradāyaprāptebhyaḥ
Ablativesampradāyaprāptāt sampradāyaprāptābhyām sampradāyaprāptebhyaḥ
Genitivesampradāyaprāptasya sampradāyaprāptayoḥ sampradāyaprāptānām
Locativesampradāyaprāpte sampradāyaprāptayoḥ sampradāyaprāpteṣu

Compound sampradāyaprāpta -

Adverb -sampradāyaprāptam -sampradāyaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria