Declension table of ?sampradāyaprāpta

Deva

MasculineSingularDualPlural
Nominativesampradāyaprāptaḥ sampradāyaprāptau sampradāyaprāptāḥ
Vocativesampradāyaprāpta sampradāyaprāptau sampradāyaprāptāḥ
Accusativesampradāyaprāptam sampradāyaprāptau sampradāyaprāptān
Instrumentalsampradāyaprāptena sampradāyaprāptābhyām sampradāyaprāptaiḥ sampradāyaprāptebhiḥ
Dativesampradāyaprāptāya sampradāyaprāptābhyām sampradāyaprāptebhyaḥ
Ablativesampradāyaprāptāt sampradāyaprāptābhyām sampradāyaprāptebhyaḥ
Genitivesampradāyaprāptasya sampradāyaprāptayoḥ sampradāyaprāptānām
Locativesampradāyaprāpte sampradāyaprāptayoḥ sampradāyaprāpteṣu

Compound sampradāyaprāpta -

Adverb -sampradāyaprāptam -sampradāyaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria