Declension table of ?sampradāyapaddhati

Deva

FeminineSingularDualPlural
Nominativesampradāyapaddhatiḥ sampradāyapaddhatī sampradāyapaddhatayaḥ
Vocativesampradāyapaddhate sampradāyapaddhatī sampradāyapaddhatayaḥ
Accusativesampradāyapaddhatim sampradāyapaddhatī sampradāyapaddhatīḥ
Instrumentalsampradāyapaddhatyā sampradāyapaddhatibhyām sampradāyapaddhatibhiḥ
Dativesampradāyapaddhatyai sampradāyapaddhataye sampradāyapaddhatibhyām sampradāyapaddhatibhyaḥ
Ablativesampradāyapaddhatyāḥ sampradāyapaddhateḥ sampradāyapaddhatibhyām sampradāyapaddhatibhyaḥ
Genitivesampradāyapaddhatyāḥ sampradāyapaddhateḥ sampradāyapaddhatyoḥ sampradāyapaddhatīnām
Locativesampradāyapaddhatyām sampradāyapaddhatau sampradāyapaddhatyoḥ sampradāyapaddhatiṣu

Compound sampradāyapaddhati -

Adverb -sampradāyapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria