Declension table of sampradāyapaddhatiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampradāyapaddhatiḥ | sampradāyapaddhatī | sampradāyapaddhatayaḥ |
Vocative | sampradāyapaddhate | sampradāyapaddhatī | sampradāyapaddhatayaḥ |
Accusative | sampradāyapaddhatim | sampradāyapaddhatī | sampradāyapaddhatīḥ |
Instrumental | sampradāyapaddhatyā | sampradāyapaddhatibhyām | sampradāyapaddhatibhiḥ |
Dative | sampradāyapaddhatyai sampradāyapaddhataye | sampradāyapaddhatibhyām | sampradāyapaddhatibhyaḥ |
Ablative | sampradāyapaddhatyāḥ sampradāyapaddhateḥ | sampradāyapaddhatibhyām | sampradāyapaddhatibhyaḥ |
Genitive | sampradāyapaddhatyāḥ sampradāyapaddhateḥ | sampradāyapaddhatyoḥ | sampradāyapaddhatīnām |
Locative | sampradāyapaddhatyām sampradāyapaddhatau | sampradāyapaddhatyoḥ | sampradāyapaddhatiṣu |