Declension table of ?sampradāyacandrikā

Deva

FeminineSingularDualPlural
Nominativesampradāyacandrikā sampradāyacandrike sampradāyacandrikāḥ
Vocativesampradāyacandrike sampradāyacandrike sampradāyacandrikāḥ
Accusativesampradāyacandrikām sampradāyacandrike sampradāyacandrikāḥ
Instrumentalsampradāyacandrikayā sampradāyacandrikābhyām sampradāyacandrikābhiḥ
Dativesampradāyacandrikāyai sampradāyacandrikābhyām sampradāyacandrikābhyaḥ
Ablativesampradāyacandrikāyāḥ sampradāyacandrikābhyām sampradāyacandrikābhyaḥ
Genitivesampradāyacandrikāyāḥ sampradāyacandrikayoḥ sampradāyacandrikāṇām
Locativesampradāyacandrikāyām sampradāyacandrikayoḥ sampradāyacandrikāsu

Adverb -sampradāyacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria