Declension table of ?sampradātavya

Deva

NeuterSingularDualPlural
Nominativesampradātavyam sampradātavye sampradātavyāni
Vocativesampradātavya sampradātavye sampradātavyāni
Accusativesampradātavyam sampradātavye sampradātavyāni
Instrumentalsampradātavyena sampradātavyābhyām sampradātavyaiḥ
Dativesampradātavyāya sampradātavyābhyām sampradātavyebhyaḥ
Ablativesampradātavyāt sampradātavyābhyām sampradātavyebhyaḥ
Genitivesampradātavyasya sampradātavyayoḥ sampradātavyānām
Locativesampradātavye sampradātavyayoḥ sampradātavyeṣu

Compound sampradātavya -

Adverb -sampradātavyam -sampradātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria