Declension table of sampradāna

Deva

NeuterSingularDualPlural
Nominativesampradānam sampradāne sampradānāni
Vocativesampradāna sampradāne sampradānāni
Accusativesampradānam sampradāne sampradānāni
Instrumentalsampradānena sampradānābhyām sampradānaiḥ
Dativesampradānāya sampradānābhyām sampradānebhyaḥ
Ablativesampradānāt sampradānābhyām sampradānebhyaḥ
Genitivesampradānasya sampradānayoḥ sampradānānām
Locativesampradāne sampradānayoḥ sampradāneṣu

Compound sampradāna -

Adverb -sampradānam -sampradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria