Declension table of ?samprada

Deva

NeuterSingularDualPlural
Nominativesampradam samprade sampradāni
Vocativesamprada samprade sampradāni
Accusativesampradam samprade sampradāni
Instrumentalsampradena sampradābhyām sampradaiḥ
Dativesampradāya sampradābhyām sampradebhyaḥ
Ablativesampradāt sampradābhyām sampradebhyaḥ
Genitivesampradasya sampradayoḥ sampradānām
Locativesamprade sampradayoḥ sampradeṣu

Compound samprada -

Adverb -sampradam -sampradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria