Declension table of ?samprada

Deva

MasculineSingularDualPlural
Nominativesampradaḥ sampradau sampradāḥ
Vocativesamprada sampradau sampradāḥ
Accusativesampradam sampradau sampradān
Instrumentalsampradena sampradābhyām sampradaiḥ sampradebhiḥ
Dativesampradāya sampradābhyām sampradebhyaḥ
Ablativesampradāt sampradābhyām sampradebhyaḥ
Genitivesampradasya sampradayoḥ sampradānām
Locativesamprade sampradayoḥ sampradeṣu

Compound samprada -

Adverb -sampradam -sampradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria