Declension table of ?sampracoditā

Deva

FeminineSingularDualPlural
Nominativesampracoditā sampracodite sampracoditāḥ
Vocativesampracodite sampracodite sampracoditāḥ
Accusativesampracoditām sampracodite sampracoditāḥ
Instrumentalsampracoditayā sampracoditābhyām sampracoditābhiḥ
Dativesampracoditāyai sampracoditābhyām sampracoditābhyaḥ
Ablativesampracoditāyāḥ sampracoditābhyām sampracoditābhyaḥ
Genitivesampracoditāyāḥ sampracoditayoḥ sampracoditānām
Locativesampracoditāyām sampracoditayoḥ sampracoditāsu

Adverb -sampracoditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria