Declension table of ?sampracodita

Deva

NeuterSingularDualPlural
Nominativesampracoditam sampracodite sampracoditāni
Vocativesampracodita sampracodite sampracoditāni
Accusativesampracoditam sampracodite sampracoditāni
Instrumentalsampracoditena sampracoditābhyām sampracoditaiḥ
Dativesampracoditāya sampracoditābhyām sampracoditebhyaḥ
Ablativesampracoditāt sampracoditābhyām sampracoditebhyaḥ
Genitivesampracoditasya sampracoditayoḥ sampracoditānām
Locativesampracodite sampracoditayoḥ sampracoditeṣu

Compound sampracodita -

Adverb -sampracoditam -sampracoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria